Declension table of parvabhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parvabhedaḥ | parvabhedau | parvabhedāḥ |
Vocative | parvabheda | parvabhedau | parvabhedāḥ |
Accusative | parvabhedam | parvabhedau | parvabhedān |
Instrumental | parvabhedena | parvabhedābhyām | parvabhedaiḥ |
Dative | parvabhedāya | parvabhedābhyām | parvabhedebhyaḥ |
Ablative | parvabhedāt | parvabhedābhyām | parvabhedebhyaḥ |
Genitive | parvabhedasya | parvabhedayoḥ | parvabhedānām |
Locative | parvabhede | parvabhedayoḥ | parvabhedeṣu |