Declension table of ?parvabheda

Deva

MasculineSingularDualPlural
Nominativeparvabhedaḥ parvabhedau parvabhedāḥ
Vocativeparvabheda parvabhedau parvabhedāḥ
Accusativeparvabhedam parvabhedau parvabhedān
Instrumentalparvabhedena parvabhedābhyām parvabhedaiḥ parvabhedebhiḥ
Dativeparvabhedāya parvabhedābhyām parvabhedebhyaḥ
Ablativeparvabhedāt parvabhedābhyām parvabhedebhyaḥ
Genitiveparvabhedasya parvabhedayoḥ parvabhedānām
Locativeparvabhede parvabhedayoḥ parvabhedeṣu

Compound parvabheda -

Adverb -parvabhedam -parvabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria