Declension table of ?parvabhāga

Deva

MasculineSingularDualPlural
Nominativeparvabhāgaḥ parvabhāgau parvabhāgāḥ
Vocativeparvabhāga parvabhāgau parvabhāgāḥ
Accusativeparvabhāgam parvabhāgau parvabhāgān
Instrumentalparvabhāgeṇa parvabhāgābhyām parvabhāgaiḥ parvabhāgebhiḥ
Dativeparvabhāgāya parvabhāgābhyām parvabhāgebhyaḥ
Ablativeparvabhāgāt parvabhāgābhyām parvabhāgebhyaḥ
Genitiveparvabhāgasya parvabhāgayoḥ parvabhāgāṇām
Locativeparvabhāge parvabhāgayoḥ parvabhāgeṣu

Compound parvabhāga -

Adverb -parvabhāgam -parvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria