Declension table of ?parvāvadhi

Deva

MasculineSingularDualPlural
Nominativeparvāvadhiḥ parvāvadhī parvāvadhayaḥ
Vocativeparvāvadhe parvāvadhī parvāvadhayaḥ
Accusativeparvāvadhim parvāvadhī parvāvadhīn
Instrumentalparvāvadhinā parvāvadhibhyām parvāvadhibhiḥ
Dativeparvāvadhaye parvāvadhibhyām parvāvadhibhyaḥ
Ablativeparvāvadheḥ parvāvadhibhyām parvāvadhibhyaḥ
Genitiveparvāvadheḥ parvāvadhyoḥ parvāvadhīnām
Locativeparvāvadhau parvāvadhyoḥ parvāvadhiṣu

Compound parvāvadhi -

Adverb -parvāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria