Declension table of ?parvaṇī

Deva

FeminineSingularDualPlural
Nominativeparvaṇī parvaṇyau parvaṇyaḥ
Vocativeparvaṇi parvaṇyau parvaṇyaḥ
Accusativeparvaṇīm parvaṇyau parvaṇīḥ
Instrumentalparvaṇyā parvaṇībhyām parvaṇībhiḥ
Dativeparvaṇyai parvaṇībhyām parvaṇībhyaḥ
Ablativeparvaṇyāḥ parvaṇībhyām parvaṇībhyaḥ
Genitiveparvaṇyāḥ parvaṇyoḥ parvaṇīnām
Locativeparvaṇyām parvaṇyoḥ parvaṇīṣu

Compound parvaṇi - parvaṇī -

Adverb -parvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria