Declension table of ?parvaṇa

Deva

NeuterSingularDualPlural
Nominativeparvaṇam parvaṇe parvaṇāni
Vocativeparvaṇa parvaṇe parvaṇāni
Accusativeparvaṇam parvaṇe parvaṇāni
Instrumentalparvaṇena parvaṇābhyām parvaṇaiḥ
Dativeparvaṇāya parvaṇābhyām parvaṇebhyaḥ
Ablativeparvaṇāt parvaṇābhyām parvaṇebhyaḥ
Genitiveparvaṇasya parvaṇayoḥ parvaṇānām
Locativeparvaṇe parvaṇayoḥ parvaṇeṣu

Compound parvaṇa -

Adverb -parvaṇam -parvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria