Declension table of ?parvaṇa

Deva

MasculineSingularDualPlural
Nominativeparvaṇaḥ parvaṇau parvaṇāḥ
Vocativeparvaṇa parvaṇau parvaṇāḥ
Accusativeparvaṇam parvaṇau parvaṇān
Instrumentalparvaṇena parvaṇābhyām parvaṇaiḥ parvaṇebhiḥ
Dativeparvaṇāya parvaṇābhyām parvaṇebhyaḥ
Ablativeparvaṇāt parvaṇābhyām parvaṇebhyaḥ
Genitiveparvaṇasya parvaṇayoḥ parvaṇānām
Locativeparvaṇe parvaṇayoḥ parvaṇeṣu

Compound parvaṇa -

Adverb -parvaṇam -parvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria