Declension table of ?parūṣaka

Deva

NeuterSingularDualPlural
Nominativeparūṣakam parūṣake parūṣakāṇi
Vocativeparūṣaka parūṣake parūṣakāṇi
Accusativeparūṣakam parūṣake parūṣakāṇi
Instrumentalparūṣakeṇa parūṣakābhyām parūṣakaiḥ
Dativeparūṣakāya parūṣakābhyām parūṣakebhyaḥ
Ablativeparūṣakāt parūṣakābhyām parūṣakebhyaḥ
Genitiveparūṣakasya parūṣakayoḥ parūṣakāṇām
Locativeparūṣake parūṣakayoḥ parūṣakeṣu

Compound parūṣaka -

Adverb -parūṣakam -parūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria