Declension table of ?parūṣa

Deva

MasculineSingularDualPlural
Nominativeparūṣaḥ parūṣau parūṣāḥ
Vocativeparūṣa parūṣau parūṣāḥ
Accusativeparūṣam parūṣau parūṣān
Instrumentalparūṣeṇa parūṣābhyām parūṣaiḥ parūṣebhiḥ
Dativeparūṣāya parūṣābhyām parūṣebhyaḥ
Ablativeparūṣāt parūṣābhyām parūṣebhyaḥ
Genitiveparūṣasya parūṣayoḥ parūṣāṇām
Locativeparūṣe parūṣayoḥ parūṣeṣu

Compound parūṣa -

Adverb -parūṣam -parūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria