Declension table of ?parutka

Deva

MasculineSingularDualPlural
Nominativeparutkaḥ parutkau parutkāḥ
Vocativeparutka parutkau parutkāḥ
Accusativeparutkam parutkau parutkān
Instrumentalparutkena parutkābhyām parutkaiḥ parutkebhiḥ
Dativeparutkāya parutkābhyām parutkebhyaḥ
Ablativeparutkāt parutkābhyām parutkebhyaḥ
Genitiveparutkasya parutkayoḥ parutkānām
Locativeparutke parutkayoḥ parutkeṣu

Compound parutka -

Adverb -parutkam -parutkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria