Declension table of ?paruṣokti

Deva

FeminineSingularDualPlural
Nominativeparuṣoktiḥ paruṣoktī paruṣoktayaḥ
Vocativeparuṣokte paruṣoktī paruṣoktayaḥ
Accusativeparuṣoktim paruṣoktī paruṣoktīḥ
Instrumentalparuṣoktyā paruṣoktibhyām paruṣoktibhiḥ
Dativeparuṣoktyai paruṣoktaye paruṣoktibhyām paruṣoktibhyaḥ
Ablativeparuṣoktyāḥ paruṣokteḥ paruṣoktibhyām paruṣoktibhyaḥ
Genitiveparuṣoktyāḥ paruṣokteḥ paruṣoktyoḥ paruṣoktīnām
Locativeparuṣoktyām paruṣoktau paruṣoktyoḥ paruṣoktiṣu

Compound paruṣokti -

Adverb -paruṣokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria