Declension table of ?paruṣmatā

Deva

FeminineSingularDualPlural
Nominativeparuṣmatā paruṣmate paruṣmatāḥ
Vocativeparuṣmate paruṣmate paruṣmatāḥ
Accusativeparuṣmatām paruṣmate paruṣmatāḥ
Instrumentalparuṣmatayā paruṣmatābhyām paruṣmatābhiḥ
Dativeparuṣmatāyai paruṣmatābhyām paruṣmatābhyaḥ
Ablativeparuṣmatāyāḥ paruṣmatābhyām paruṣmatābhyaḥ
Genitiveparuṣmatāyāḥ paruṣmatayoḥ paruṣmatānām
Locativeparuṣmatāyām paruṣmatayoḥ paruṣmatāsu

Adverb -paruṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria