Declension table of ?paruṣmat

Deva

MasculineSingularDualPlural
Nominativeparuṣmān paruṣmantau paruṣmantaḥ
Vocativeparuṣman paruṣmantau paruṣmantaḥ
Accusativeparuṣmantam paruṣmantau paruṣmataḥ
Instrumentalparuṣmatā paruṣmadbhyām paruṣmadbhiḥ
Dativeparuṣmate paruṣmadbhyām paruṣmadbhyaḥ
Ablativeparuṣmataḥ paruṣmadbhyām paruṣmadbhyaḥ
Genitiveparuṣmataḥ paruṣmatoḥ paruṣmatām
Locativeparuṣmati paruṣmatoḥ paruṣmatsu

Compound paruṣmat -

Adverb -paruṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria