Declension table of ?paruṣitā

Deva

FeminineSingularDualPlural
Nominativeparuṣitā paruṣite paruṣitāḥ
Vocativeparuṣite paruṣite paruṣitāḥ
Accusativeparuṣitām paruṣite paruṣitāḥ
Instrumentalparuṣitayā paruṣitābhyām paruṣitābhiḥ
Dativeparuṣitāyai paruṣitābhyām paruṣitābhyaḥ
Ablativeparuṣitāyāḥ paruṣitābhyām paruṣitābhyaḥ
Genitiveparuṣitāyāḥ paruṣitayoḥ paruṣitānām
Locativeparuṣitāyām paruṣitayoḥ paruṣitāsu

Adverb -paruṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria