Declension table of ?paruṣita

Deva

NeuterSingularDualPlural
Nominativeparuṣitam paruṣite paruṣitāni
Vocativeparuṣita paruṣite paruṣitāni
Accusativeparuṣitam paruṣite paruṣitāni
Instrumentalparuṣitena paruṣitābhyām paruṣitaiḥ
Dativeparuṣitāya paruṣitābhyām paruṣitebhyaḥ
Ablativeparuṣitāt paruṣitābhyām paruṣitebhyaḥ
Genitiveparuṣitasya paruṣitayoḥ paruṣitānām
Locativeparuṣite paruṣitayoḥ paruṣiteṣu

Compound paruṣita -

Adverb -paruṣitam -paruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria