Declension table of ?paruṣita

Deva

MasculineSingularDualPlural
Nominativeparuṣitaḥ paruṣitau paruṣitāḥ
Vocativeparuṣita paruṣitau paruṣitāḥ
Accusativeparuṣitam paruṣitau paruṣitān
Instrumentalparuṣitena paruṣitābhyām paruṣitaiḥ paruṣitebhiḥ
Dativeparuṣitāya paruṣitābhyām paruṣitebhyaḥ
Ablativeparuṣitāt paruṣitābhyām paruṣitebhyaḥ
Genitiveparuṣitasya paruṣitayoḥ paruṣitānām
Locativeparuṣite paruṣitayoḥ paruṣiteṣu

Compound paruṣita -

Adverb -paruṣitam -paruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria