Declension table of ?paruṣīkṛtā

Deva

FeminineSingularDualPlural
Nominativeparuṣīkṛtā paruṣīkṛte paruṣīkṛtāḥ
Vocativeparuṣīkṛte paruṣīkṛte paruṣīkṛtāḥ
Accusativeparuṣīkṛtām paruṣīkṛte paruṣīkṛtāḥ
Instrumentalparuṣīkṛtayā paruṣīkṛtābhyām paruṣīkṛtābhiḥ
Dativeparuṣīkṛtāyai paruṣīkṛtābhyām paruṣīkṛtābhyaḥ
Ablativeparuṣīkṛtāyāḥ paruṣīkṛtābhyām paruṣīkṛtābhyaḥ
Genitiveparuṣīkṛtāyāḥ paruṣīkṛtayoḥ paruṣīkṛtānām
Locativeparuṣīkṛtāyām paruṣīkṛtayoḥ paruṣīkṛtāsu

Adverb -paruṣīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria