Declension table of ?paruṣetara

Deva

MasculineSingularDualPlural
Nominativeparuṣetaraḥ paruṣetarau paruṣetarāḥ
Vocativeparuṣetara paruṣetarau paruṣetarāḥ
Accusativeparuṣetaram paruṣetarau paruṣetarān
Instrumentalparuṣetareṇa paruṣetarābhyām paruṣetaraiḥ paruṣetarebhiḥ
Dativeparuṣetarāya paruṣetarābhyām paruṣetarebhyaḥ
Ablativeparuṣetarāt paruṣetarābhyām paruṣetarebhyaḥ
Genitiveparuṣetarasya paruṣetarayoḥ paruṣetarāṇām
Locativeparuṣetare paruṣetarayoḥ paruṣetareṣu

Compound paruṣetara -

Adverb -paruṣetaram -paruṣetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria