Declension table of ?paruṣavacanā

Deva

FeminineSingularDualPlural
Nominativeparuṣavacanā paruṣavacane paruṣavacanāḥ
Vocativeparuṣavacane paruṣavacane paruṣavacanāḥ
Accusativeparuṣavacanām paruṣavacane paruṣavacanāḥ
Instrumentalparuṣavacanayā paruṣavacanābhyām paruṣavacanābhiḥ
Dativeparuṣavacanāyai paruṣavacanābhyām paruṣavacanābhyaḥ
Ablativeparuṣavacanāyāḥ paruṣavacanābhyām paruṣavacanābhyaḥ
Genitiveparuṣavacanāyāḥ paruṣavacanayoḥ paruṣavacanānām
Locativeparuṣavacanāyām paruṣavacanayoḥ paruṣavacanāsu

Adverb -paruṣavacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria