Declension table of ?paruṣavacana

Deva

NeuterSingularDualPlural
Nominativeparuṣavacanam paruṣavacane paruṣavacanāni
Vocativeparuṣavacana paruṣavacane paruṣavacanāni
Accusativeparuṣavacanam paruṣavacane paruṣavacanāni
Instrumentalparuṣavacanena paruṣavacanābhyām paruṣavacanaiḥ
Dativeparuṣavacanāya paruṣavacanābhyām paruṣavacanebhyaḥ
Ablativeparuṣavacanāt paruṣavacanābhyām paruṣavacanebhyaḥ
Genitiveparuṣavacanasya paruṣavacanayoḥ paruṣavacanānām
Locativeparuṣavacane paruṣavacanayoḥ paruṣavacaneṣu

Compound paruṣavacana -

Adverb -paruṣavacanam -paruṣavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria