Declension table of ?paruṣavādinī

Deva

FeminineSingularDualPlural
Nominativeparuṣavādinī paruṣavādinyau paruṣavādinyaḥ
Vocativeparuṣavādini paruṣavādinyau paruṣavādinyaḥ
Accusativeparuṣavādinīm paruṣavādinyau paruṣavādinīḥ
Instrumentalparuṣavādinyā paruṣavādinībhyām paruṣavādinībhiḥ
Dativeparuṣavādinyai paruṣavādinībhyām paruṣavādinībhyaḥ
Ablativeparuṣavādinyāḥ paruṣavādinībhyām paruṣavādinībhyaḥ
Genitiveparuṣavādinyāḥ paruṣavādinyoḥ paruṣavādinīnām
Locativeparuṣavādinyām paruṣavādinyoḥ paruṣavādinīṣu

Compound paruṣavādini - paruṣavādinī -

Adverb -paruṣavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria