Declension table of ?paruṣavācā

Deva

FeminineSingularDualPlural
Nominativeparuṣavācā paruṣavāce paruṣavācāḥ
Vocativeparuṣavāce paruṣavāce paruṣavācāḥ
Accusativeparuṣavācām paruṣavāce paruṣavācāḥ
Instrumentalparuṣavācayā paruṣavācābhyām paruṣavācābhiḥ
Dativeparuṣavācāyai paruṣavācābhyām paruṣavācābhyaḥ
Ablativeparuṣavācāyāḥ paruṣavācābhyām paruṣavācābhyaḥ
Genitiveparuṣavācāyāḥ paruṣavācayoḥ paruṣavācānām
Locativeparuṣavācāyām paruṣavācayoḥ paruṣavācāsu

Adverb -paruṣavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria