Declension table of ?paruṣavāc

Deva

NeuterSingularDualPlural
Nominativeparuṣavāk paruṣavācī paruṣavāñci
Vocativeparuṣavāk paruṣavācī paruṣavāñci
Accusativeparuṣavāñcam paruṣavācī paruṣavāñci
Instrumentalparuṣavācā paruṣavāgbhyām paruṣavāgbhiḥ
Dativeparuṣavāce paruṣavāgbhyām paruṣavāgbhyaḥ
Ablativeparuṣavācaḥ paruṣavāgbhyām paruṣavāgbhyaḥ
Genitiveparuṣavācaḥ paruṣavācoḥ paruṣavācām
Locativeparuṣavāci paruṣavācoḥ paruṣavākṣu

Compound paruṣavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria