Declension table of ?paruṣavāc

Deva

FeminineSingularDualPlural
Nominativeparuṣavāk paruṣavācau paruṣavācaḥ
Vocativeparuṣavāk paruṣavācau paruṣavācaḥ
Accusativeparuṣavācam paruṣavācau paruṣavācaḥ
Instrumentalparuṣavācā paruṣavāgbhyām paruṣavāgbhiḥ
Dativeparuṣavāce paruṣavāgbhyām paruṣavāgbhyaḥ
Ablativeparuṣavācaḥ paruṣavāgbhyām paruṣavāgbhyaḥ
Genitiveparuṣavācaḥ paruṣavācoḥ paruṣavācām
Locativeparuṣavāci paruṣavācoḥ paruṣavākṣu

Compound paruṣavāk -

Adverb -paruṣavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria