Declension table of ?paruṣatva

Deva

NeuterSingularDualPlural
Nominativeparuṣatvam paruṣatve paruṣatvāni
Vocativeparuṣatva paruṣatve paruṣatvāni
Accusativeparuṣatvam paruṣatve paruṣatvāni
Instrumentalparuṣatvena paruṣatvābhyām paruṣatvaiḥ
Dativeparuṣatvāya paruṣatvābhyām paruṣatvebhyaḥ
Ablativeparuṣatvāt paruṣatvābhyām paruṣatvebhyaḥ
Genitiveparuṣatvasya paruṣatvayoḥ paruṣatvānām
Locativeparuṣatve paruṣatvayoḥ paruṣatveṣu

Compound paruṣatva -

Adverb -paruṣatvam -paruṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria