Declension table of ?paruṣacarman

Deva

NeuterSingularDualPlural
Nominativeparuṣacarma paruṣacarmaṇī paruṣacarmāṇi
Vocativeparuṣacarman paruṣacarma paruṣacarmaṇī paruṣacarmāṇi
Accusativeparuṣacarma paruṣacarmaṇī paruṣacarmāṇi
Instrumentalparuṣacarmaṇā paruṣacarmabhyām paruṣacarmabhiḥ
Dativeparuṣacarmaṇe paruṣacarmabhyām paruṣacarmabhyaḥ
Ablativeparuṣacarmaṇaḥ paruṣacarmabhyām paruṣacarmabhyaḥ
Genitiveparuṣacarmaṇaḥ paruṣacarmaṇoḥ paruṣacarmaṇām
Locativeparuṣacarmaṇi paruṣacarmaṇoḥ paruṣacarmasu

Compound paruṣacarma -

Adverb -paruṣacarma -paruṣacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria