Declension table of ?paruṣākṣepa

Deva

MasculineSingularDualPlural
Nominativeparuṣākṣepaḥ paruṣākṣepau paruṣākṣepāḥ
Vocativeparuṣākṣepa paruṣākṣepau paruṣākṣepāḥ
Accusativeparuṣākṣepam paruṣākṣepau paruṣākṣepān
Instrumentalparuṣākṣepeṇa paruṣākṣepābhyām paruṣākṣepaiḥ paruṣākṣepebhiḥ
Dativeparuṣākṣepāya paruṣākṣepābhyām paruṣākṣepebhyaḥ
Ablativeparuṣākṣepāt paruṣākṣepābhyām paruṣākṣepebhyaḥ
Genitiveparuṣākṣepasya paruṣākṣepayoḥ paruṣākṣepāṇām
Locativeparuṣākṣepe paruṣākṣepayoḥ paruṣākṣepeṣu

Compound paruṣākṣepa -

Adverb -paruṣākṣepam -paruṣākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria