Declension table of ?paruṣākṣarā

Deva

FeminineSingularDualPlural
Nominativeparuṣākṣarā paruṣākṣare paruṣākṣarāḥ
Vocativeparuṣākṣare paruṣākṣare paruṣākṣarāḥ
Accusativeparuṣākṣarām paruṣākṣare paruṣākṣarāḥ
Instrumentalparuṣākṣarayā paruṣākṣarābhyām paruṣākṣarābhiḥ
Dativeparuṣākṣarāyai paruṣākṣarābhyām paruṣākṣarābhyaḥ
Ablativeparuṣākṣarāyāḥ paruṣākṣarābhyām paruṣākṣarābhyaḥ
Genitiveparuṣākṣarāyāḥ paruṣākṣarayoḥ paruṣākṣarāṇām
Locativeparuṣākṣarāyām paruṣākṣarayoḥ paruṣākṣarāsu

Adverb -paruṣākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria