Declension table of ?paruṣākṣara

Deva

MasculineSingularDualPlural
Nominativeparuṣākṣaraḥ paruṣākṣarau paruṣākṣarāḥ
Vocativeparuṣākṣara paruṣākṣarau paruṣākṣarāḥ
Accusativeparuṣākṣaram paruṣākṣarau paruṣākṣarān
Instrumentalparuṣākṣareṇa paruṣākṣarābhyām paruṣākṣaraiḥ paruṣākṣarebhiḥ
Dativeparuṣākṣarāya paruṣākṣarābhyām paruṣākṣarebhyaḥ
Ablativeparuṣākṣarāt paruṣākṣarābhyām paruṣākṣarebhyaḥ
Genitiveparuṣākṣarasya paruṣākṣarayoḥ paruṣākṣarāṇām
Locativeparuṣākṣare paruṣākṣarayoḥ paruṣākṣareṣu

Compound paruṣākṣara -

Adverb -paruṣākṣaram -paruṣākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria