Declension table of ?paruḥśraṃsa

Deva

MasculineSingularDualPlural
Nominativeparuḥśraṃsaḥ paruḥśraṃsau paruḥśraṃsāḥ
Vocativeparuḥśraṃsa paruḥśraṃsau paruḥśraṃsāḥ
Accusativeparuḥśraṃsam paruḥśraṃsau paruḥśraṃsān
Instrumentalparuḥśraṃsena paruḥśraṃsābhyām paruḥśraṃsaiḥ paruḥśraṃsebhiḥ
Dativeparuḥśraṃsāya paruḥśraṃsābhyām paruḥśraṃsebhyaḥ
Ablativeparuḥśraṃsāt paruḥśraṃsābhyām paruḥśraṃsebhyaḥ
Genitiveparuḥśraṃsasya paruḥśraṃsayoḥ paruḥśraṃsānām
Locativeparuḥśraṃse paruḥśraṃsayoḥ paruḥśraṃseṣu

Compound paruḥśraṃsa -

Adverb -paruḥśraṃsam -paruḥśraṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria