Declension table of ?parpaṭi

Deva

MasculineSingularDualPlural
Nominativeparpaṭiḥ parpaṭī parpaṭayaḥ
Vocativeparpaṭe parpaṭī parpaṭayaḥ
Accusativeparpaṭim parpaṭī parpaṭīn
Instrumentalparpaṭinā parpaṭibhyām parpaṭibhiḥ
Dativeparpaṭaye parpaṭibhyām parpaṭibhyaḥ
Ablativeparpaṭeḥ parpaṭibhyām parpaṭibhyaḥ
Genitiveparpaṭeḥ parpaṭyoḥ parpaṭīnām
Locativeparpaṭau parpaṭyoḥ parpaṭiṣu

Compound parpaṭi -

Adverb -parpaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria