Declension table of ?parpaṭakī

Deva

FeminineSingularDualPlural
Nominativeparpaṭakī parpaṭakyau parpaṭakyaḥ
Vocativeparpaṭaki parpaṭakyau parpaṭakyaḥ
Accusativeparpaṭakīm parpaṭakyau parpaṭakīḥ
Instrumentalparpaṭakyā parpaṭakībhyām parpaṭakībhiḥ
Dativeparpaṭakyai parpaṭakībhyām parpaṭakībhyaḥ
Ablativeparpaṭakyāḥ parpaṭakībhyām parpaṭakībhyaḥ
Genitiveparpaṭakyāḥ parpaṭakyoḥ parpaṭakīnām
Locativeparpaṭakyām parpaṭakyoḥ parpaṭakīṣu

Compound parpaṭaki - parpaṭakī -

Adverb -parpaṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria