Declension table of ?paroviṃśa

Deva

MasculineSingularDualPlural
Nominativeparoviṃśaḥ paroviṃśau paroviṃśāḥ
Vocativeparoviṃśa paroviṃśau paroviṃśāḥ
Accusativeparoviṃśam paroviṃśau paroviṃśān
Instrumentalparoviṃśena paroviṃśābhyām paroviṃśaiḥ paroviṃśebhiḥ
Dativeparoviṃśāya paroviṃśābhyām paroviṃśebhyaḥ
Ablativeparoviṃśāt paroviṃśābhyām paroviṃśebhyaḥ
Genitiveparoviṃśasya paroviṃśayoḥ paroviṃśānām
Locativeparoviṃśe paroviṃśayoḥ paroviṃśeṣu

Compound paroviṃśa -

Adverb -paroviṃśam -paroviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria