Declension table of ?paropavāsa

Deva

MasculineSingularDualPlural
Nominativeparopavāsaḥ paropavāsau paropavāsāḥ
Vocativeparopavāsa paropavāsau paropavāsāḥ
Accusativeparopavāsam paropavāsau paropavāsān
Instrumentalparopavāsena paropavāsābhyām paropavāsaiḥ paropavāsebhiḥ
Dativeparopavāsāya paropavāsābhyām paropavāsebhyaḥ
Ablativeparopavāsāt paropavāsābhyām paropavāsebhyaḥ
Genitiveparopavāsasya paropavāsayoḥ paropavāsānām
Locativeparopavāse paropavāsayoḥ paropavāseṣu

Compound paropavāsa -

Adverb -paropavāsam -paropavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria