Declension table of ?paroparuddha

Deva

NeuterSingularDualPlural
Nominativeparoparuddham paroparuddhe paroparuddhāni
Vocativeparoparuddha paroparuddhe paroparuddhāni
Accusativeparoparuddham paroparuddhe paroparuddhāni
Instrumentalparoparuddhena paroparuddhābhyām paroparuddhaiḥ
Dativeparoparuddhāya paroparuddhābhyām paroparuddhebhyaḥ
Ablativeparoparuddhāt paroparuddhābhyām paroparuddhebhyaḥ
Genitiveparoparuddhasya paroparuddhayoḥ paroparuddhānām
Locativeparoparuddhe paroparuddhayoḥ paroparuddheṣu

Compound paroparuddha -

Adverb -paroparuddham -paroparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria