Declension table of ?paroparuddha

Deva

MasculineSingularDualPlural
Nominativeparoparuddhaḥ paroparuddhau paroparuddhāḥ
Vocativeparoparuddha paroparuddhau paroparuddhāḥ
Accusativeparoparuddham paroparuddhau paroparuddhān
Instrumentalparoparuddhena paroparuddhābhyām paroparuddhaiḥ paroparuddhebhiḥ
Dativeparoparuddhāya paroparuddhābhyām paroparuddhebhyaḥ
Ablativeparoparuddhāt paroparuddhābhyām paroparuddhebhyaḥ
Genitiveparoparuddhasya paroparuddhayoḥ paroparuddhānām
Locativeparoparuddhe paroparuddhayoḥ paroparuddheṣu

Compound paroparuddha -

Adverb -paroparuddham -paroparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria