Declension table of ?paropakāradharmakṣāntiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paropakāradharmakṣāntiḥ | paropakāradharmakṣāntī | paropakāradharmakṣāntayaḥ |
Vocative | paropakāradharmakṣānte | paropakāradharmakṣāntī | paropakāradharmakṣāntayaḥ |
Accusative | paropakāradharmakṣāntim | paropakāradharmakṣāntī | paropakāradharmakṣāntīḥ |
Instrumental | paropakāradharmakṣāntyā | paropakāradharmakṣāntibhyām | paropakāradharmakṣāntibhiḥ |
Dative | paropakāradharmakṣāntyai paropakāradharmakṣāntaye | paropakāradharmakṣāntibhyām | paropakāradharmakṣāntibhyaḥ |
Ablative | paropakāradharmakṣāntyāḥ paropakāradharmakṣānteḥ | paropakāradharmakṣāntibhyām | paropakāradharmakṣāntibhyaḥ |
Genitive | paropakāradharmakṣāntyāḥ paropakāradharmakṣānteḥ | paropakāradharmakṣāntyoḥ | paropakāradharmakṣāntīnām |
Locative | paropakāradharmakṣāntyām paropakāradharmakṣāntau | paropakāradharmakṣāntyoḥ | paropakāradharmakṣāntiṣu |