Declension table of ?paropakṛta

Deva

NeuterSingularDualPlural
Nominativeparopakṛtam paropakṛte paropakṛtāni
Vocativeparopakṛta paropakṛte paropakṛtāni
Accusativeparopakṛtam paropakṛte paropakṛtāni
Instrumentalparopakṛtena paropakṛtābhyām paropakṛtaiḥ
Dativeparopakṛtāya paropakṛtābhyām paropakṛtebhyaḥ
Ablativeparopakṛtāt paropakṛtābhyām paropakṛtebhyaḥ
Genitiveparopakṛtasya paropakṛtayoḥ paropakṛtānām
Locativeparopakṛte paropakṛtayoḥ paropakṛteṣu

Compound paropakṛta -

Adverb -paropakṛtam -paropakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria