Declension table of ?paropakṛta

Deva

MasculineSingularDualPlural
Nominativeparopakṛtaḥ paropakṛtau paropakṛtāḥ
Vocativeparopakṛta paropakṛtau paropakṛtāḥ
Accusativeparopakṛtam paropakṛtau paropakṛtān
Instrumentalparopakṛtena paropakṛtābhyām paropakṛtaiḥ paropakṛtebhiḥ
Dativeparopakṛtāya paropakṛtābhyām paropakṛtebhyaḥ
Ablativeparopakṛtāt paropakṛtābhyām paropakṛtebhyaḥ
Genitiveparopakṛtasya paropakṛtayoḥ paropakṛtānām
Locativeparopakṛte paropakṛtayoḥ paropakṛteṣu

Compound paropakṛta -

Adverb -paropakṛtam -paropakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria