Declension table of ?paropajāpa

Deva

MasculineSingularDualPlural
Nominativeparopajāpaḥ paropajāpau paropajāpāḥ
Vocativeparopajāpa paropajāpau paropajāpāḥ
Accusativeparopajāpam paropajāpau paropajāpān
Instrumentalparopajāpena paropajāpābhyām paropajāpaiḥ paropajāpebhiḥ
Dativeparopajāpāya paropajāpābhyām paropajāpebhyaḥ
Ablativeparopajāpāt paropajāpābhyām paropajāpebhyaḥ
Genitiveparopajāpasya paropajāpayoḥ paropajāpānām
Locativeparopajāpe paropajāpayoḥ paropajāpeṣu

Compound paropajāpa -

Adverb -paropajāpam -paropajāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria