Declension table of ?parolakṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parolakṣam | parolakṣe | parolakṣāṇi |
Vocative | parolakṣa | parolakṣe | parolakṣāṇi |
Accusative | parolakṣam | parolakṣe | parolakṣāṇi |
Instrumental | parolakṣeṇa | parolakṣābhyām | parolakṣaiḥ |
Dative | parolakṣāya | parolakṣābhyām | parolakṣebhyaḥ |
Ablative | parolakṣāt | parolakṣābhyām | parolakṣebhyaḥ |
Genitive | parolakṣasya | parolakṣayoḥ | parolakṣāṇām |
Locative | parolakṣe | parolakṣayoḥ | parolakṣeṣu |