Declension table of ?parolakṣa

Deva

NeuterSingularDualPlural
Nominativeparolakṣam parolakṣe parolakṣāṇi
Vocativeparolakṣa parolakṣe parolakṣāṇi
Accusativeparolakṣam parolakṣe parolakṣāṇi
Instrumentalparolakṣeṇa parolakṣābhyām parolakṣaiḥ
Dativeparolakṣāya parolakṣābhyām parolakṣebhyaḥ
Ablativeparolakṣāt parolakṣābhyām parolakṣebhyaḥ
Genitiveparolakṣasya parolakṣayoḥ parolakṣāṇām
Locativeparolakṣe parolakṣayoḥ parolakṣeṣu

Compound parolakṣa -

Adverb -parolakṣam -parolakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria