Declension table of ?parolakṣa

Deva

MasculineSingularDualPlural
Nominativeparolakṣaḥ parolakṣau parolakṣāḥ
Vocativeparolakṣa parolakṣau parolakṣāḥ
Accusativeparolakṣam parolakṣau parolakṣān
Instrumentalparolakṣeṇa parolakṣābhyām parolakṣaiḥ parolakṣebhiḥ
Dativeparolakṣāya parolakṣābhyām parolakṣebhyaḥ
Ablativeparolakṣāt parolakṣābhyām parolakṣebhyaḥ
Genitiveparolakṣasya parolakṣayoḥ parolakṣāṇām
Locativeparolakṣe parolakṣayoḥ parolakṣeṣu

Compound parolakṣa -

Adverb -parolakṣam -parolakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria