Declension table of ?parokṣamanmathā

Deva

FeminineSingularDualPlural
Nominativeparokṣamanmathā parokṣamanmathe parokṣamanmathāḥ
Vocativeparokṣamanmathe parokṣamanmathe parokṣamanmathāḥ
Accusativeparokṣamanmathām parokṣamanmathe parokṣamanmathāḥ
Instrumentalparokṣamanmathayā parokṣamanmathābhyām parokṣamanmathābhiḥ
Dativeparokṣamanmathāyai parokṣamanmathābhyām parokṣamanmathābhyaḥ
Ablativeparokṣamanmathāyāḥ parokṣamanmathābhyām parokṣamanmathābhyaḥ
Genitiveparokṣamanmathāyāḥ parokṣamanmathayoḥ parokṣamanmathānām
Locativeparokṣamanmathāyām parokṣamanmathayoḥ parokṣamanmathāsu

Adverb -parokṣamanmatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria