Declension table of ?parokṣajit

Deva

NeuterSingularDualPlural
Nominativeparokṣajit parokṣajitī parokṣajinti
Vocativeparokṣajit parokṣajitī parokṣajinti
Accusativeparokṣajit parokṣajitī parokṣajinti
Instrumentalparokṣajitā parokṣajidbhyām parokṣajidbhiḥ
Dativeparokṣajite parokṣajidbhyām parokṣajidbhyaḥ
Ablativeparokṣajitaḥ parokṣajidbhyām parokṣajidbhyaḥ
Genitiveparokṣajitaḥ parokṣajitoḥ parokṣajitām
Locativeparokṣajiti parokṣajitoḥ parokṣajitsu

Compound parokṣajit -

Adverb -parokṣajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria