Declension table of ?parokṣajitDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parokṣajit | parokṣajitau | parokṣajitaḥ |
Vocative | parokṣajit | parokṣajitau | parokṣajitaḥ |
Accusative | parokṣajitam | parokṣajitau | parokṣajitaḥ |
Instrumental | parokṣajitā | parokṣajidbhyām | parokṣajidbhiḥ |
Dative | parokṣajite | parokṣajidbhyām | parokṣajidbhyaḥ |
Ablative | parokṣajitaḥ | parokṣajidbhyām | parokṣajidbhyaḥ |
Genitive | parokṣajitaḥ | parokṣajitoḥ | parokṣajitām |
Locative | parokṣajiti | parokṣajitoḥ | parokṣajitsu |