Declension table of ?parokṣabhoga

Deva

MasculineSingularDualPlural
Nominativeparokṣabhogaḥ parokṣabhogau parokṣabhogāḥ
Vocativeparokṣabhoga parokṣabhogau parokṣabhogāḥ
Accusativeparokṣabhogam parokṣabhogau parokṣabhogān
Instrumentalparokṣabhogeṇa parokṣabhogābhyām parokṣabhogaiḥ parokṣabhogebhiḥ
Dativeparokṣabhogāya parokṣabhogābhyām parokṣabhogebhyaḥ
Ablativeparokṣabhogāt parokṣabhogābhyām parokṣabhogebhyaḥ
Genitiveparokṣabhogasya parokṣabhogayoḥ parokṣabhogāṇām
Locativeparokṣabhoge parokṣabhogayoḥ parokṣabhogeṣu

Compound parokṣabhoga -

Adverb -parokṣabhogam -parokṣabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria