Declension table of ?paroṣṇī

Deva

FeminineSingularDualPlural
Nominativeparoṣṇī paroṣṇyau paroṣṇyaḥ
Vocativeparoṣṇi paroṣṇyau paroṣṇyaḥ
Accusativeparoṣṇīm paroṣṇyau paroṣṇīḥ
Instrumentalparoṣṇyā paroṣṇībhyām paroṣṇībhiḥ
Dativeparoṣṇyai paroṣṇībhyām paroṣṇībhyaḥ
Ablativeparoṣṇyāḥ paroṣṇībhyām paroṣṇībhyaḥ
Genitiveparoṣṇyāḥ paroṣṇyoḥ paroṣṇīnām
Locativeparoṣṇyām paroṣṇyoḥ paroṣṇīṣu

Compound paroṣṇi - paroṣṇī -

Adverb -paroṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria