Declension table of ?parmāḍi

Deva

MasculineSingularDualPlural
Nominativeparmāḍiḥ parmāḍī parmāḍayaḥ
Vocativeparmāḍe parmāḍī parmāḍayaḥ
Accusativeparmāḍim parmāḍī parmāḍīn
Instrumentalparmāḍinā parmāḍibhyām parmāḍibhiḥ
Dativeparmāḍaye parmāḍibhyām parmāḍibhyaḥ
Ablativeparmāḍeḥ parmāḍibhyām parmāḍibhyaḥ
Genitiveparmāḍeḥ parmāḍyoḥ parmāḍīnām
Locativeparmāḍau parmāḍyoḥ parmāḍiṣu

Compound parmāḍi -

Adverb -parmāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria