Declension table of ?parjanyavṛddhā

Deva

FeminineSingularDualPlural
Nominativeparjanyavṛddhā parjanyavṛddhe parjanyavṛddhāḥ
Vocativeparjanyavṛddhe parjanyavṛddhe parjanyavṛddhāḥ
Accusativeparjanyavṛddhām parjanyavṛddhe parjanyavṛddhāḥ
Instrumentalparjanyavṛddhayā parjanyavṛddhābhyām parjanyavṛddhābhiḥ
Dativeparjanyavṛddhāyai parjanyavṛddhābhyām parjanyavṛddhābhyaḥ
Ablativeparjanyavṛddhāyāḥ parjanyavṛddhābhyām parjanyavṛddhābhyaḥ
Genitiveparjanyavṛddhāyāḥ parjanyavṛddhayoḥ parjanyavṛddhānām
Locativeparjanyavṛddhāyām parjanyavṛddhayoḥ parjanyavṛddhāsu

Adverb -parjanyavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria