Declension table of ?parjanyasūkta

Deva

NeuterSingularDualPlural
Nominativeparjanyasūktam parjanyasūkte parjanyasūktāni
Vocativeparjanyasūkta parjanyasūkte parjanyasūktāni
Accusativeparjanyasūktam parjanyasūkte parjanyasūktāni
Instrumentalparjanyasūktena parjanyasūktābhyām parjanyasūktaiḥ
Dativeparjanyasūktāya parjanyasūktābhyām parjanyasūktebhyaḥ
Ablativeparjanyasūktāt parjanyasūktābhyām parjanyasūktebhyaḥ
Genitiveparjanyasūktasya parjanyasūktayoḥ parjanyasūktānām
Locativeparjanyasūkte parjanyasūktayoḥ parjanyasūkteṣu

Compound parjanyasūkta -

Adverb -parjanyasūktam -parjanyasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria