Declension table of ?parjanyanātha

Deva

MasculineSingularDualPlural
Nominativeparjanyanāthaḥ parjanyanāthau parjanyanāthāḥ
Vocativeparjanyanātha parjanyanāthau parjanyanāthāḥ
Accusativeparjanyanātham parjanyanāthau parjanyanāthān
Instrumentalparjanyanāthena parjanyanāthābhyām parjanyanāthaiḥ parjanyanāthebhiḥ
Dativeparjanyanāthāya parjanyanāthābhyām parjanyanāthebhyaḥ
Ablativeparjanyanāthāt parjanyanāthābhyām parjanyanāthebhyaḥ
Genitiveparjanyanāthasya parjanyanāthayoḥ parjanyanāthānām
Locativeparjanyanāthe parjanyanāthayoḥ parjanyanātheṣu

Compound parjanyanātha -

Adverb -parjanyanātham -parjanyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria